Declension table of ?vivarman

Deva

MasculineSingularDualPlural
Nominativevivarmā vivarmāṇau vivarmāṇaḥ
Vocativevivarman vivarmāṇau vivarmāṇaḥ
Accusativevivarmāṇam vivarmāṇau vivarmaṇaḥ
Instrumentalvivarmaṇā vivarmabhyām vivarmabhiḥ
Dativevivarmaṇe vivarmabhyām vivarmabhyaḥ
Ablativevivarmaṇaḥ vivarmabhyām vivarmabhyaḥ
Genitivevivarmaṇaḥ vivarmaṇoḥ vivarmaṇām
Locativevivarmaṇi vivarmaṇoḥ vivarmasu

Compound vivarma -

Adverb -vivarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria