Declension table of ?vivarmāyudhavāhana

Deva

MasculineSingularDualPlural
Nominativevivarmāyudhavāhanaḥ vivarmāyudhavāhanau vivarmāyudhavāhanāḥ
Vocativevivarmāyudhavāhana vivarmāyudhavāhanau vivarmāyudhavāhanāḥ
Accusativevivarmāyudhavāhanam vivarmāyudhavāhanau vivarmāyudhavāhanān
Instrumentalvivarmāyudhavāhanena vivarmāyudhavāhanābhyām vivarmāyudhavāhanaiḥ vivarmāyudhavāhanebhiḥ
Dativevivarmāyudhavāhanāya vivarmāyudhavāhanābhyām vivarmāyudhavāhanebhyaḥ
Ablativevivarmāyudhavāhanāt vivarmāyudhavāhanābhyām vivarmāyudhavāhanebhyaḥ
Genitivevivarmāyudhavāhanasya vivarmāyudhavāhanayoḥ vivarmāyudhavāhanānām
Locativevivarmāyudhavāhane vivarmāyudhavāhanayoḥ vivarmāyudhavāhaneṣu

Compound vivarmāyudhavāhana -

Adverb -vivarmāyudhavāhanam -vivarmāyudhavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria