Declension table of ?vivarjitā

Deva

FeminineSingularDualPlural
Nominativevivarjitā vivarjite vivarjitāḥ
Vocativevivarjite vivarjite vivarjitāḥ
Accusativevivarjitām vivarjite vivarjitāḥ
Instrumentalvivarjitayā vivarjitābhyām vivarjitābhiḥ
Dativevivarjitāyai vivarjitābhyām vivarjitābhyaḥ
Ablativevivarjitāyāḥ vivarjitābhyām vivarjitābhyaḥ
Genitivevivarjitāyāḥ vivarjitayoḥ vivarjitānām
Locativevivarjitāyām vivarjitayoḥ vivarjitāsu

Adverb -vivarjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria