Declension table of ?vivarjita

Deva

MasculineSingularDualPlural
Nominativevivarjitaḥ vivarjitau vivarjitāḥ
Vocativevivarjita vivarjitau vivarjitāḥ
Accusativevivarjitam vivarjitau vivarjitān
Instrumentalvivarjitena vivarjitābhyām vivarjitaiḥ vivarjitebhiḥ
Dativevivarjitāya vivarjitābhyām vivarjitebhyaḥ
Ablativevivarjitāt vivarjitābhyām vivarjitebhyaḥ
Genitivevivarjitasya vivarjitayoḥ vivarjitānām
Locativevivarjite vivarjitayoḥ vivarjiteṣu

Compound vivarjita -

Adverb -vivarjitam -vivarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria