Declension table of ?vivardhitā

Deva

FeminineSingularDualPlural
Nominativevivardhitā vivardhite vivardhitāḥ
Vocativevivardhite vivardhite vivardhitāḥ
Accusativevivardhitām vivardhite vivardhitāḥ
Instrumentalvivardhitayā vivardhitābhyām vivardhitābhiḥ
Dativevivardhitāyai vivardhitābhyām vivardhitābhyaḥ
Ablativevivardhitāyāḥ vivardhitābhyām vivardhitābhyaḥ
Genitivevivardhitāyāḥ vivardhitayoḥ vivardhitānām
Locativevivardhitāyām vivardhitayoḥ vivardhitāsu

Adverb -vivardhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria