Declension table of ?vivardhinī

Deva

FeminineSingularDualPlural
Nominativevivardhinī vivardhinyau vivardhinyaḥ
Vocativevivardhini vivardhinyau vivardhinyaḥ
Accusativevivardhinīm vivardhinyau vivardhinīḥ
Instrumentalvivardhinyā vivardhinībhyām vivardhinībhiḥ
Dativevivardhinyai vivardhinībhyām vivardhinībhyaḥ
Ablativevivardhinyāḥ vivardhinībhyām vivardhinībhyaḥ
Genitivevivardhinyāḥ vivardhinyoḥ vivardhinīnām
Locativevivardhinyām vivardhinyoḥ vivardhinīṣu

Compound vivardhini - vivardhinī -

Adverb -vivardhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria