Declension table of ?vivardhin

Deva

MasculineSingularDualPlural
Nominativevivardhī vivardhinau vivardhinaḥ
Vocativevivardhin vivardhinau vivardhinaḥ
Accusativevivardhinam vivardhinau vivardhinaḥ
Instrumentalvivardhinā vivardhibhyām vivardhibhiḥ
Dativevivardhine vivardhibhyām vivardhibhyaḥ
Ablativevivardhinaḥ vivardhibhyām vivardhibhyaḥ
Genitivevivardhinaḥ vivardhinoḥ vivardhinām
Locativevivardhini vivardhinoḥ vivardhiṣu

Compound vivardhi -

Adverb -vivardhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria