Declension table of ?vivardhayiṣu_ā

Deva

FeminineSingularDualPlural
Nominativevivardhayiṣu_ā vivardhayiṣu_e vivardhayiṣu_āḥ
Vocativevivardhayiṣu_e vivardhayiṣu_e vivardhayiṣu_āḥ
Accusativevivardhayiṣu_ām vivardhayiṣu_e vivardhayiṣu_āḥ
Instrumentalvivardhayiṣu_ayā vivardhayiṣu_ābhyām vivardhayiṣu_ābhiḥ
Dativevivardhayiṣu_āyai vivardhayiṣu_ābhyām vivardhayiṣu_ābhyaḥ
Ablativevivardhayiṣu_āyāḥ vivardhayiṣu_ābhyām vivardhayiṣu_ābhyaḥ
Genitivevivardhayiṣu_āyāḥ vivardhayiṣu_ayoḥ vivardhayiṣu_ānām
Locativevivardhayiṣu_āyām vivardhayiṣu_ayoḥ vivardhayiṣu_āsu

Adverb -vivardhayiṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria