Declension table of ?vivardhanīyā

Deva

FeminineSingularDualPlural
Nominativevivardhanīyā vivardhanīye vivardhanīyāḥ
Vocativevivardhanīye vivardhanīye vivardhanīyāḥ
Accusativevivardhanīyām vivardhanīye vivardhanīyāḥ
Instrumentalvivardhanīyayā vivardhanīyābhyām vivardhanīyābhiḥ
Dativevivardhanīyāyai vivardhanīyābhyām vivardhanīyābhyaḥ
Ablativevivardhanīyāyāḥ vivardhanīyābhyām vivardhanīyābhyaḥ
Genitivevivardhanīyāyāḥ vivardhanīyayoḥ vivardhanīyānām
Locativevivardhanīyāyām vivardhanīyayoḥ vivardhanīyāsu

Adverb -vivardhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria