Declension table of ?vivardhanīya

Deva

NeuterSingularDualPlural
Nominativevivardhanīyam vivardhanīye vivardhanīyāni
Vocativevivardhanīya vivardhanīye vivardhanīyāni
Accusativevivardhanīyam vivardhanīye vivardhanīyāni
Instrumentalvivardhanīyena vivardhanīyābhyām vivardhanīyaiḥ
Dativevivardhanīyāya vivardhanīyābhyām vivardhanīyebhyaḥ
Ablativevivardhanīyāt vivardhanīyābhyām vivardhanīyebhyaḥ
Genitivevivardhanīyasya vivardhanīyayoḥ vivardhanīyānām
Locativevivardhanīye vivardhanīyayoḥ vivardhanīyeṣu

Compound vivardhanīya -

Adverb -vivardhanīyam -vivardhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria