Declension table of vivardhana

Deva

NeuterSingularDualPlural
Nominativevivardhanam vivardhane vivardhanāni
Vocativevivardhana vivardhane vivardhanāni
Accusativevivardhanam vivardhane vivardhanāni
Instrumentalvivardhanena vivardhanābhyām vivardhanaiḥ
Dativevivardhanāya vivardhanābhyām vivardhanebhyaḥ
Ablativevivardhanāt vivardhanābhyām vivardhanebhyaḥ
Genitivevivardhanasya vivardhanayoḥ vivardhanānām
Locativevivardhane vivardhanayoḥ vivardhaneṣu

Compound vivardhana -

Adverb -vivardhanam -vivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria