Declension table of ?vivarānuga

Deva

NeuterSingularDualPlural
Nominativevivarānugam vivarānuge vivarānugāni
Vocativevivarānuga vivarānuge vivarānugāni
Accusativevivarānugam vivarānuge vivarānugāni
Instrumentalvivarānugena vivarānugābhyām vivarānugaiḥ
Dativevivarānugāya vivarānugābhyām vivarānugebhyaḥ
Ablativevivarānugāt vivarānugābhyām vivarānugebhyaḥ
Genitivevivarānugasya vivarānugayoḥ vivarānugānām
Locativevivarānuge vivarānugayoḥ vivarānugeṣu

Compound vivarānuga -

Adverb -vivarānugam -vivarānugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria