Declension table of ?vivarānuga

Deva

MasculineSingularDualPlural
Nominativevivarānugaḥ vivarānugau vivarānugāḥ
Vocativevivarānuga vivarānugau vivarānugāḥ
Accusativevivarānugam vivarānugau vivarānugān
Instrumentalvivarānugena vivarānugābhyām vivarānugaiḥ vivarānugebhiḥ
Dativevivarānugāya vivarānugābhyām vivarānugebhyaḥ
Ablativevivarānugāt vivarānugābhyām vivarānugebhyaḥ
Genitivevivarānugasya vivarānugayoḥ vivarānugānām
Locativevivarānuge vivarānugayoḥ vivarānugeṣu

Compound vivarānuga -

Adverb -vivarānugam -vivarānugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria