Declension table of ?vivaraṇatattvadīpana

Deva

NeuterSingularDualPlural
Nominativevivaraṇatattvadīpanam vivaraṇatattvadīpane vivaraṇatattvadīpanāni
Vocativevivaraṇatattvadīpana vivaraṇatattvadīpane vivaraṇatattvadīpanāni
Accusativevivaraṇatattvadīpanam vivaraṇatattvadīpane vivaraṇatattvadīpanāni
Instrumentalvivaraṇatattvadīpanena vivaraṇatattvadīpanābhyām vivaraṇatattvadīpanaiḥ
Dativevivaraṇatattvadīpanāya vivaraṇatattvadīpanābhyām vivaraṇatattvadīpanebhyaḥ
Ablativevivaraṇatattvadīpanāt vivaraṇatattvadīpanābhyām vivaraṇatattvadīpanebhyaḥ
Genitivevivaraṇatattvadīpanasya vivaraṇatattvadīpanayoḥ vivaraṇatattvadīpanānām
Locativevivaraṇatattvadīpane vivaraṇatattvadīpanayoḥ vivaraṇatattvadīpaneṣu

Compound vivaraṇatattvadīpana -

Adverb -vivaraṇatattvadīpanam -vivaraṇatattvadīpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria