Declension table of ?vivaraṇasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativevivaraṇasārasaṅgrahaḥ vivaraṇasārasaṅgrahau vivaraṇasārasaṅgrahāḥ
Vocativevivaraṇasārasaṅgraha vivaraṇasārasaṅgrahau vivaraṇasārasaṅgrahāḥ
Accusativevivaraṇasārasaṅgraham vivaraṇasārasaṅgrahau vivaraṇasārasaṅgrahān
Instrumentalvivaraṇasārasaṅgraheṇa vivaraṇasārasaṅgrahābhyām vivaraṇasārasaṅgrahaiḥ vivaraṇasārasaṅgrahebhiḥ
Dativevivaraṇasārasaṅgrahāya vivaraṇasārasaṅgrahābhyām vivaraṇasārasaṅgrahebhyaḥ
Ablativevivaraṇasārasaṅgrahāt vivaraṇasārasaṅgrahābhyām vivaraṇasārasaṅgrahebhyaḥ
Genitivevivaraṇasārasaṅgrahasya vivaraṇasārasaṅgrahayoḥ vivaraṇasārasaṅgrahāṇām
Locativevivaraṇasārasaṅgrahe vivaraṇasārasaṅgrahayoḥ vivaraṇasārasaṅgraheṣu

Compound vivaraṇasārasaṅgraha -

Adverb -vivaraṇasārasaṅgraham -vivaraṇasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria