Declension table of ?vivaraṇaprasthāna

Deva

NeuterSingularDualPlural
Nominativevivaraṇaprasthānam vivaraṇaprasthāne vivaraṇaprasthānāni
Vocativevivaraṇaprasthāna vivaraṇaprasthāne vivaraṇaprasthānāni
Accusativevivaraṇaprasthānam vivaraṇaprasthāne vivaraṇaprasthānāni
Instrumentalvivaraṇaprasthānena vivaraṇaprasthānābhyām vivaraṇaprasthānaiḥ
Dativevivaraṇaprasthānāya vivaraṇaprasthānābhyām vivaraṇaprasthānebhyaḥ
Ablativevivaraṇaprasthānāt vivaraṇaprasthānābhyām vivaraṇaprasthānebhyaḥ
Genitivevivaraṇaprasthānasya vivaraṇaprasthānayoḥ vivaraṇaprasthānānām
Locativevivaraṇaprasthāne vivaraṇaprasthānayoḥ vivaraṇaprasthāneṣu

Compound vivaraṇaprasthāna -

Adverb -vivaraṇaprasthānam -vivaraṇaprasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria