Declension table of ?vivaraṇakārikābhāṣya

Deva

NeuterSingularDualPlural
Nominativevivaraṇakārikābhāṣyam vivaraṇakārikābhāṣye vivaraṇakārikābhāṣyāṇi
Vocativevivaraṇakārikābhāṣya vivaraṇakārikābhāṣye vivaraṇakārikābhāṣyāṇi
Accusativevivaraṇakārikābhāṣyam vivaraṇakārikābhāṣye vivaraṇakārikābhāṣyāṇi
Instrumentalvivaraṇakārikābhāṣyeṇa vivaraṇakārikābhāṣyābhyām vivaraṇakārikābhāṣyaiḥ
Dativevivaraṇakārikābhāṣyāya vivaraṇakārikābhāṣyābhyām vivaraṇakārikābhāṣyebhyaḥ
Ablativevivaraṇakārikābhāṣyāt vivaraṇakārikābhāṣyābhyām vivaraṇakārikābhāṣyebhyaḥ
Genitivevivaraṇakārikābhāṣyasya vivaraṇakārikābhāṣyayoḥ vivaraṇakārikābhāṣyāṇām
Locativevivaraṇakārikābhāṣye vivaraṇakārikābhāṣyayoḥ vivaraṇakārikābhāṣyeṣu

Compound vivaraṇakārikābhāṣya -

Adverb -vivaraṇakārikābhāṣyam -vivaraṇakārikābhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria