Declension table of ?vivarṇitā

Deva

FeminineSingularDualPlural
Nominativevivarṇitā vivarṇite vivarṇitāḥ
Vocativevivarṇite vivarṇite vivarṇitāḥ
Accusativevivarṇitām vivarṇite vivarṇitāḥ
Instrumentalvivarṇitayā vivarṇitābhyām vivarṇitābhiḥ
Dativevivarṇitāyai vivarṇitābhyām vivarṇitābhyaḥ
Ablativevivarṇitāyāḥ vivarṇitābhyām vivarṇitābhyaḥ
Genitivevivarṇitāyāḥ vivarṇitayoḥ vivarṇitānām
Locativevivarṇitāyām vivarṇitayoḥ vivarṇitāsu

Adverb -vivarṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria