Declension table of ?vivarṇita

Deva

MasculineSingularDualPlural
Nominativevivarṇitaḥ vivarṇitau vivarṇitāḥ
Vocativevivarṇita vivarṇitau vivarṇitāḥ
Accusativevivarṇitam vivarṇitau vivarṇitān
Instrumentalvivarṇitena vivarṇitābhyām vivarṇitaiḥ vivarṇitebhiḥ
Dativevivarṇitāya vivarṇitābhyām vivarṇitebhyaḥ
Ablativevivarṇitāt vivarṇitābhyām vivarṇitebhyaḥ
Genitivevivarṇitasya vivarṇitayoḥ vivarṇitānām
Locativevivarṇite vivarṇitayoḥ vivarṇiteṣu

Compound vivarṇita -

Adverb -vivarṇitam -vivarṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria