Declension table of ?vivarṇayitavyā

Deva

FeminineSingularDualPlural
Nominativevivarṇayitavyā vivarṇayitavye vivarṇayitavyāḥ
Vocativevivarṇayitavye vivarṇayitavye vivarṇayitavyāḥ
Accusativevivarṇayitavyām vivarṇayitavye vivarṇayitavyāḥ
Instrumentalvivarṇayitavyayā vivarṇayitavyābhyām vivarṇayitavyābhiḥ
Dativevivarṇayitavyāyai vivarṇayitavyābhyām vivarṇayitavyābhyaḥ
Ablativevivarṇayitavyāyāḥ vivarṇayitavyābhyām vivarṇayitavyābhyaḥ
Genitivevivarṇayitavyāyāḥ vivarṇayitavyayoḥ vivarṇayitavyānām
Locativevivarṇayitavyāyām vivarṇayitavyayoḥ vivarṇayitavyāsu

Adverb -vivarṇayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria