Declension table of ?vivarṇayitavya

Deva

NeuterSingularDualPlural
Nominativevivarṇayitavyam vivarṇayitavye vivarṇayitavyāni
Vocativevivarṇayitavya vivarṇayitavye vivarṇayitavyāni
Accusativevivarṇayitavyam vivarṇayitavye vivarṇayitavyāni
Instrumentalvivarṇayitavyena vivarṇayitavyābhyām vivarṇayitavyaiḥ
Dativevivarṇayitavyāya vivarṇayitavyābhyām vivarṇayitavyebhyaḥ
Ablativevivarṇayitavyāt vivarṇayitavyābhyām vivarṇayitavyebhyaḥ
Genitivevivarṇayitavyasya vivarṇayitavyayoḥ vivarṇayitavyānām
Locativevivarṇayitavye vivarṇayitavyayoḥ vivarṇayitavyeṣu

Compound vivarṇayitavya -

Adverb -vivarṇayitavyam -vivarṇayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria