Declension table of ?vivarṇayitavya

Deva

MasculineSingularDualPlural
Nominativevivarṇayitavyaḥ vivarṇayitavyau vivarṇayitavyāḥ
Vocativevivarṇayitavya vivarṇayitavyau vivarṇayitavyāḥ
Accusativevivarṇayitavyam vivarṇayitavyau vivarṇayitavyān
Instrumentalvivarṇayitavyena vivarṇayitavyābhyām vivarṇayitavyaiḥ vivarṇayitavyebhiḥ
Dativevivarṇayitavyāya vivarṇayitavyābhyām vivarṇayitavyebhyaḥ
Ablativevivarṇayitavyāt vivarṇayitavyābhyām vivarṇayitavyebhyaḥ
Genitivevivarṇayitavyasya vivarṇayitavyayoḥ vivarṇayitavyānām
Locativevivarṇayitavye vivarṇayitavyayoḥ vivarṇayitavyeṣu

Compound vivarṇayitavya -

Adverb -vivarṇayitavyam -vivarṇayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria