Declension table of ?vivarṇavadanā

Deva

FeminineSingularDualPlural
Nominativevivarṇavadanā vivarṇavadane vivarṇavadanāḥ
Vocativevivarṇavadane vivarṇavadane vivarṇavadanāḥ
Accusativevivarṇavadanām vivarṇavadane vivarṇavadanāḥ
Instrumentalvivarṇavadanayā vivarṇavadanābhyām vivarṇavadanābhiḥ
Dativevivarṇavadanāyai vivarṇavadanābhyām vivarṇavadanābhyaḥ
Ablativevivarṇavadanāyāḥ vivarṇavadanābhyām vivarṇavadanābhyaḥ
Genitivevivarṇavadanāyāḥ vivarṇavadanayoḥ vivarṇavadanānām
Locativevivarṇavadanāyām vivarṇavadanayoḥ vivarṇavadanāsu

Adverb -vivarṇavadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria