Declension table of ?vivarṇavadana

Deva

NeuterSingularDualPlural
Nominativevivarṇavadanam vivarṇavadane vivarṇavadanāni
Vocativevivarṇavadana vivarṇavadane vivarṇavadanāni
Accusativevivarṇavadanam vivarṇavadane vivarṇavadanāni
Instrumentalvivarṇavadanena vivarṇavadanābhyām vivarṇavadanaiḥ
Dativevivarṇavadanāya vivarṇavadanābhyām vivarṇavadanebhyaḥ
Ablativevivarṇavadanāt vivarṇavadanābhyām vivarṇavadanebhyaḥ
Genitivevivarṇavadanasya vivarṇavadanayoḥ vivarṇavadanānām
Locativevivarṇavadane vivarṇavadanayoḥ vivarṇavadaneṣu

Compound vivarṇavadana -

Adverb -vivarṇavadanam -vivarṇavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria