Declension table of ?vivarṇavadana

Deva

MasculineSingularDualPlural
Nominativevivarṇavadanaḥ vivarṇavadanau vivarṇavadanāḥ
Vocativevivarṇavadana vivarṇavadanau vivarṇavadanāḥ
Accusativevivarṇavadanam vivarṇavadanau vivarṇavadanān
Instrumentalvivarṇavadanena vivarṇavadanābhyām vivarṇavadanaiḥ vivarṇavadanebhiḥ
Dativevivarṇavadanāya vivarṇavadanābhyām vivarṇavadanebhyaḥ
Ablativevivarṇavadanāt vivarṇavadanābhyām vivarṇavadanebhyaḥ
Genitivevivarṇavadanasya vivarṇavadanayoḥ vivarṇavadanānām
Locativevivarṇavadane vivarṇavadanayoḥ vivarṇavadaneṣu

Compound vivarṇavadana -

Adverb -vivarṇavadanam -vivarṇavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria