Declension table of vivarṇatā

Deva

FeminineSingularDualPlural
Nominativevivarṇatā vivarṇate vivarṇatāḥ
Vocativevivarṇate vivarṇate vivarṇatāḥ
Accusativevivarṇatām vivarṇate vivarṇatāḥ
Instrumentalvivarṇatayā vivarṇatābhyām vivarṇatābhiḥ
Dativevivarṇatāyai vivarṇatābhyām vivarṇatābhyaḥ
Ablativevivarṇatāyāḥ vivarṇatābhyām vivarṇatābhyaḥ
Genitivevivarṇatāyāḥ vivarṇatayoḥ vivarṇatānām
Locativevivarṇatāyām vivarṇatayoḥ vivarṇatāsu

Adverb -vivarṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria