Declension table of ?vivarṇamaṇīkṛtā

Deva

FeminineSingularDualPlural
Nominativevivarṇamaṇīkṛtā vivarṇamaṇīkṛte vivarṇamaṇīkṛtāḥ
Vocativevivarṇamaṇīkṛte vivarṇamaṇīkṛte vivarṇamaṇīkṛtāḥ
Accusativevivarṇamaṇīkṛtām vivarṇamaṇīkṛte vivarṇamaṇīkṛtāḥ
Instrumentalvivarṇamaṇīkṛtayā vivarṇamaṇīkṛtābhyām vivarṇamaṇīkṛtābhiḥ
Dativevivarṇamaṇīkṛtāyai vivarṇamaṇīkṛtābhyām vivarṇamaṇīkṛtābhyaḥ
Ablativevivarṇamaṇīkṛtāyāḥ vivarṇamaṇīkṛtābhyām vivarṇamaṇīkṛtābhyaḥ
Genitivevivarṇamaṇīkṛtāyāḥ vivarṇamaṇīkṛtayoḥ vivarṇamaṇīkṛtānām
Locativevivarṇamaṇīkṛtāyām vivarṇamaṇīkṛtayoḥ vivarṇamaṇīkṛtāsu

Adverb -vivarṇamaṇīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria