Declension table of ?vivarṇamaṇīkṛta

Deva

NeuterSingularDualPlural
Nominativevivarṇamaṇīkṛtam vivarṇamaṇīkṛte vivarṇamaṇīkṛtāni
Vocativevivarṇamaṇīkṛta vivarṇamaṇīkṛte vivarṇamaṇīkṛtāni
Accusativevivarṇamaṇīkṛtam vivarṇamaṇīkṛte vivarṇamaṇīkṛtāni
Instrumentalvivarṇamaṇīkṛtena vivarṇamaṇīkṛtābhyām vivarṇamaṇīkṛtaiḥ
Dativevivarṇamaṇīkṛtāya vivarṇamaṇīkṛtābhyām vivarṇamaṇīkṛtebhyaḥ
Ablativevivarṇamaṇīkṛtāt vivarṇamaṇīkṛtābhyām vivarṇamaṇīkṛtebhyaḥ
Genitivevivarṇamaṇīkṛtasya vivarṇamaṇīkṛtayoḥ vivarṇamaṇīkṛtānām
Locativevivarṇamaṇīkṛte vivarṇamaṇīkṛtayoḥ vivarṇamaṇīkṛteṣu

Compound vivarṇamaṇīkṛta -

Adverb -vivarṇamaṇīkṛtam -vivarṇamaṇīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria