Declension table of ?vivarṇabhāva

Deva

MasculineSingularDualPlural
Nominativevivarṇabhāvaḥ vivarṇabhāvau vivarṇabhāvāḥ
Vocativevivarṇabhāva vivarṇabhāvau vivarṇabhāvāḥ
Accusativevivarṇabhāvam vivarṇabhāvau vivarṇabhāvān
Instrumentalvivarṇabhāvena vivarṇabhāvābhyām vivarṇabhāvaiḥ vivarṇabhāvebhiḥ
Dativevivarṇabhāvāya vivarṇabhāvābhyām vivarṇabhāvebhyaḥ
Ablativevivarṇabhāvāt vivarṇabhāvābhyām vivarṇabhāvebhyaḥ
Genitivevivarṇabhāvasya vivarṇabhāvayoḥ vivarṇabhāvānām
Locativevivarṇabhāve vivarṇabhāvayoḥ vivarṇabhāveṣu

Compound vivarṇabhāva -

Adverb -vivarṇabhāvam -vivarṇabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria