Declension table of ?vivandiṣu

Deva

NeuterSingularDualPlural
Nominativevivandiṣu vivandiṣuṇī vivandiṣūṇi
Vocativevivandiṣu vivandiṣuṇī vivandiṣūṇi
Accusativevivandiṣu vivandiṣuṇī vivandiṣūṇi
Instrumentalvivandiṣuṇā vivandiṣubhyām vivandiṣubhiḥ
Dativevivandiṣuṇe vivandiṣubhyām vivandiṣubhyaḥ
Ablativevivandiṣuṇaḥ vivandiṣubhyām vivandiṣubhyaḥ
Genitivevivandiṣuṇaḥ vivandiṣuṇoḥ vivandiṣūṇām
Locativevivandiṣuṇi vivandiṣuṇoḥ vivandiṣuṣu

Compound vivandiṣu -

Adverb -vivandiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria