Declension table of ?vivandiṣā

Deva

FeminineSingularDualPlural
Nominativevivandiṣā vivandiṣe vivandiṣāḥ
Vocativevivandiṣe vivandiṣe vivandiṣāḥ
Accusativevivandiṣām vivandiṣe vivandiṣāḥ
Instrumentalvivandiṣayā vivandiṣābhyām vivandiṣābhiḥ
Dativevivandiṣāyai vivandiṣābhyām vivandiṣābhyaḥ
Ablativevivandiṣāyāḥ vivandiṣābhyām vivandiṣābhyaḥ
Genitivevivandiṣāyāḥ vivandiṣayoḥ vivandiṣāṇām
Locativevivandiṣāyām vivandiṣayoḥ vivandiṣāsu

Adverb -vivandiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria