Declension table of ?vivalita

Deva

MasculineSingularDualPlural
Nominativevivalitaḥ vivalitau vivalitāḥ
Vocativevivalita vivalitau vivalitāḥ
Accusativevivalitam vivalitau vivalitān
Instrumentalvivalitena vivalitābhyām vivalitaiḥ vivalitebhiḥ
Dativevivalitāya vivalitābhyām vivalitebhyaḥ
Ablativevivalitāt vivalitābhyām vivalitebhyaḥ
Genitivevivalitasya vivalitayoḥ vivalitānām
Locativevivalite vivalitayoḥ vivaliteṣu

Compound vivalita -

Adverb -vivalitam -vivalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria