Declension table of ?vivakvatā

Deva

FeminineSingularDualPlural
Nominativevivakvatā vivakvate vivakvatāḥ
Vocativevivakvate vivakvate vivakvatāḥ
Accusativevivakvatām vivakvate vivakvatāḥ
Instrumentalvivakvatayā vivakvatābhyām vivakvatābhiḥ
Dativevivakvatāyai vivakvatābhyām vivakvatābhyaḥ
Ablativevivakvatāyāḥ vivakvatābhyām vivakvatābhyaḥ
Genitivevivakvatāyāḥ vivakvatayoḥ vivakvatānām
Locativevivakvatāyām vivakvatayoḥ vivakvatāsu

Adverb -vivakvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria