Declension table of ?vivakvat

Deva

NeuterSingularDualPlural
Nominativevivakvat vivakvantī vivakvatī vivakvanti
Vocativevivakvat vivakvantī vivakvatī vivakvanti
Accusativevivakvat vivakvantī vivakvatī vivakvanti
Instrumentalvivakvatā vivakvadbhyām vivakvadbhiḥ
Dativevivakvate vivakvadbhyām vivakvadbhyaḥ
Ablativevivakvataḥ vivakvadbhyām vivakvadbhyaḥ
Genitivevivakvataḥ vivakvatoḥ vivakvatām
Locativevivakvati vivakvatoḥ vivakvatsu

Adverb -vivakvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria