Declension table of vivaktṛ

Deva

NeuterSingularDualPlural
Nominativevivaktṛ vivaktṛṇī vivaktṝṇi
Vocativevivaktṛ vivaktṛṇī vivaktṝṇi
Accusativevivaktṛ vivaktṛṇī vivaktṝṇi
Instrumentalvivaktṛṇā vivaktṛbhyām vivaktṛbhiḥ
Dativevivaktṛṇe vivaktṛbhyām vivaktṛbhyaḥ
Ablativevivaktṛṇaḥ vivaktṛbhyām vivaktṛbhyaḥ
Genitivevivaktṛṇaḥ vivaktṛṇoḥ vivaktṝṇām
Locativevivaktṛṇi vivaktṛṇoḥ vivaktṛṣu

Compound vivaktṛ -

Adverb -vivaktṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria