Declension table of ?vivakṣu_ā

Deva

FeminineSingularDualPlural
Nominativevivakṣu_ā vivakṣu_e vivakṣu_āḥ
Vocativevivakṣu_e vivakṣu_e vivakṣu_āḥ
Accusativevivakṣu_ām vivakṣu_e vivakṣu_āḥ
Instrumentalvivakṣu_ayā vivakṣu_ābhyām vivakṣu_ābhiḥ
Dativevivakṣu_āyai vivakṣu_ābhyām vivakṣu_ābhyaḥ
Ablativevivakṣu_āyāḥ vivakṣu_ābhyām vivakṣu_ābhyaḥ
Genitivevivakṣu_āyāḥ vivakṣu_ayoḥ vivakṣu_ānām
Locativevivakṣu_āyām vivakṣu_ayoḥ vivakṣu_āsu

Adverb -vivakṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria