Declension table of vivakṣu

Deva

NeuterSingularDualPlural
Nominativevivakṣu vivakṣuṇī vivakṣūṇi
Vocativevivakṣu vivakṣuṇī vivakṣūṇi
Accusativevivakṣu vivakṣuṇī vivakṣūṇi
Instrumentalvivakṣuṇā vivakṣubhyām vivakṣubhiḥ
Dativevivakṣuṇe vivakṣubhyām vivakṣubhyaḥ
Ablativevivakṣuṇaḥ vivakṣubhyām vivakṣubhyaḥ
Genitivevivakṣuṇaḥ vivakṣuṇoḥ vivakṣūṇām
Locativevivakṣuṇi vivakṣuṇoḥ vivakṣuṣu

Compound vivakṣu -

Adverb -vivakṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria