Declension table of vivakṣu

Deva

MasculineSingularDualPlural
Nominativevivakṣuḥ vivakṣū vivakṣavaḥ
Vocativevivakṣo vivakṣū vivakṣavaḥ
Accusativevivakṣum vivakṣū vivakṣūn
Instrumentalvivakṣuṇā vivakṣubhyām vivakṣubhiḥ
Dativevivakṣave vivakṣubhyām vivakṣubhyaḥ
Ablativevivakṣoḥ vivakṣubhyām vivakṣubhyaḥ
Genitivevivakṣoḥ vivakṣvoḥ vivakṣūṇām
Locativevivakṣau vivakṣvoḥ vivakṣuṣu

Compound vivakṣu -

Adverb -vivakṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria