Declension table of ?vivakṣitavyā

Deva

FeminineSingularDualPlural
Nominativevivakṣitavyā vivakṣitavye vivakṣitavyāḥ
Vocativevivakṣitavye vivakṣitavye vivakṣitavyāḥ
Accusativevivakṣitavyām vivakṣitavye vivakṣitavyāḥ
Instrumentalvivakṣitavyayā vivakṣitavyābhyām vivakṣitavyābhiḥ
Dativevivakṣitavyāyai vivakṣitavyābhyām vivakṣitavyābhyaḥ
Ablativevivakṣitavyāyāḥ vivakṣitavyābhyām vivakṣitavyābhyaḥ
Genitivevivakṣitavyāyāḥ vivakṣitavyayoḥ vivakṣitavyānām
Locativevivakṣitavyāyām vivakṣitavyayoḥ vivakṣitavyāsu

Adverb -vivakṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria