Declension table of ?vivakṣitavya

Deva

NeuterSingularDualPlural
Nominativevivakṣitavyam vivakṣitavye vivakṣitavyāni
Vocativevivakṣitavya vivakṣitavye vivakṣitavyāni
Accusativevivakṣitavyam vivakṣitavye vivakṣitavyāni
Instrumentalvivakṣitavyena vivakṣitavyābhyām vivakṣitavyaiḥ
Dativevivakṣitavyāya vivakṣitavyābhyām vivakṣitavyebhyaḥ
Ablativevivakṣitavyāt vivakṣitavyābhyām vivakṣitavyebhyaḥ
Genitivevivakṣitavyasya vivakṣitavyayoḥ vivakṣitavyānām
Locativevivakṣitavye vivakṣitavyayoḥ vivakṣitavyeṣu

Compound vivakṣitavya -

Adverb -vivakṣitavyam -vivakṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria