Declension table of ?vivakṣaṇā

Deva

FeminineSingularDualPlural
Nominativevivakṣaṇā vivakṣaṇe vivakṣaṇāḥ
Vocativevivakṣaṇe vivakṣaṇe vivakṣaṇāḥ
Accusativevivakṣaṇām vivakṣaṇe vivakṣaṇāḥ
Instrumentalvivakṣaṇayā vivakṣaṇābhyām vivakṣaṇābhiḥ
Dativevivakṣaṇāyai vivakṣaṇābhyām vivakṣaṇābhyaḥ
Ablativevivakṣaṇāyāḥ vivakṣaṇābhyām vivakṣaṇābhyaḥ
Genitivevivakṣaṇāyāḥ vivakṣaṇayoḥ vivakṣaṇānām
Locativevivakṣaṇāyām vivakṣaṇayoḥ vivakṣaṇāsu

Adverb -vivakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria