Declension table of ?vivakṣaṇa

Deva

MasculineSingularDualPlural
Nominativevivakṣaṇaḥ vivakṣaṇau vivakṣaṇāḥ
Vocativevivakṣaṇa vivakṣaṇau vivakṣaṇāḥ
Accusativevivakṣaṇam vivakṣaṇau vivakṣaṇān
Instrumentalvivakṣaṇena vivakṣaṇābhyām vivakṣaṇaiḥ vivakṣaṇebhiḥ
Dativevivakṣaṇāya vivakṣaṇābhyām vivakṣaṇebhyaḥ
Ablativevivakṣaṇāt vivakṣaṇābhyām vivakṣaṇebhyaḥ
Genitivevivakṣaṇasya vivakṣaṇayoḥ vivakṣaṇānām
Locativevivakṣaṇe vivakṣaṇayoḥ vivakṣaṇeṣu

Compound vivakṣaṇa -

Adverb -vivakṣaṇam -vivakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria