Declension table of ?vivaditavya

Deva

NeuterSingularDualPlural
Nominativevivaditavyam vivaditavye vivaditavyāni
Vocativevivaditavya vivaditavye vivaditavyāni
Accusativevivaditavyam vivaditavye vivaditavyāni
Instrumentalvivaditavyena vivaditavyābhyām vivaditavyaiḥ
Dativevivaditavyāya vivaditavyābhyām vivaditavyebhyaḥ
Ablativevivaditavyāt vivaditavyābhyām vivaditavyebhyaḥ
Genitivevivaditavyasya vivaditavyayoḥ vivaditavyānām
Locativevivaditavye vivaditavyayoḥ vivaditavyeṣu

Compound vivaditavya -

Adverb -vivaditavyam -vivaditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria