Declension table of ?vivaditā

Deva

FeminineSingularDualPlural
Nominativevivaditā vivadite vivaditāḥ
Vocativevivadite vivadite vivaditāḥ
Accusativevivaditām vivadite vivaditāḥ
Instrumentalvivaditayā vivaditābhyām vivaditābhiḥ
Dativevivaditāyai vivaditābhyām vivaditābhyaḥ
Ablativevivaditāyāḥ vivaditābhyām vivaditābhyaḥ
Genitivevivaditāyāḥ vivaditayoḥ vivaditānām
Locativevivaditāyām vivaditayoḥ vivaditāsu

Adverb -vivaditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria