Declension table of ?vivadita

Deva

NeuterSingularDualPlural
Nominativevivaditam vivadite vivaditāni
Vocativevivadita vivadite vivaditāni
Accusativevivaditam vivadite vivaditāni
Instrumentalvivaditena vivaditābhyām vivaditaiḥ
Dativevivaditāya vivaditābhyām vivaditebhyaḥ
Ablativevivaditāt vivaditābhyām vivaditebhyaḥ
Genitivevivaditasya vivaditayoḥ vivaditānām
Locativevivadite vivaditayoḥ vivaditeṣu

Compound vivadita -

Adverb -vivaditam -vivaditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria