Declension table of ?vivadita

Deva

MasculineSingularDualPlural
Nominativevivaditaḥ vivaditau vivaditāḥ
Vocativevivadita vivaditau vivaditāḥ
Accusativevivaditam vivaditau vivaditān
Instrumentalvivaditena vivaditābhyām vivaditaiḥ vivaditebhiḥ
Dativevivaditāya vivaditābhyām vivaditebhyaḥ
Ablativevivaditāt vivaditābhyām vivaditebhyaḥ
Genitivevivaditasya vivaditayoḥ vivaditānām
Locativevivadite vivaditayoḥ vivaditeṣu

Compound vivadita -

Adverb -vivaditam -vivaditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria