Declension table of ?vivadha

Deva

MasculineSingularDualPlural
Nominativevivadhaḥ vivadhau vivadhāḥ
Vocativevivadha vivadhau vivadhāḥ
Accusativevivadham vivadhau vivadhān
Instrumentalvivadhena vivadhābhyām vivadhaiḥ vivadhebhiḥ
Dativevivadhāya vivadhābhyām vivadhebhyaḥ
Ablativevivadhāt vivadhābhyām vivadhebhyaḥ
Genitivevivadhasya vivadhayoḥ vivadhānām
Locativevivadhe vivadhayoḥ vivadheṣu

Compound vivadha -

Adverb -vivadham -vivadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria