Declension table of ?vivadana

Deva

NeuterSingularDualPlural
Nominativevivadanam vivadane vivadanāni
Vocativevivadana vivadane vivadanāni
Accusativevivadanam vivadane vivadanāni
Instrumentalvivadanena vivadanābhyām vivadanaiḥ
Dativevivadanāya vivadanābhyām vivadanebhyaḥ
Ablativevivadanāt vivadanābhyām vivadanebhyaḥ
Genitivevivadanasya vivadanayoḥ vivadanānām
Locativevivadane vivadanayoḥ vivadaneṣu

Compound vivadana -

Adverb -vivadanam -vivadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria