Declension table of ?vivāta

Deva

MasculineSingularDualPlural
Nominativevivātaḥ vivātau vivātāḥ
Vocativevivāta vivātau vivātāḥ
Accusativevivātam vivātau vivātān
Instrumentalvivātena vivātābhyām vivātaiḥ vivātebhiḥ
Dativevivātāya vivātābhyām vivātebhyaḥ
Ablativevivātāt vivātābhyām vivātebhyaḥ
Genitivevivātasya vivātayoḥ vivātānām
Locativevivāte vivātayoḥ vivāteṣu

Compound vivāta -

Adverb -vivātam -vivātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria