Declension table of ?vivāsitā

Deva

FeminineSingularDualPlural
Nominativevivāsitā vivāsite vivāsitāḥ
Vocativevivāsite vivāsite vivāsitāḥ
Accusativevivāsitām vivāsite vivāsitāḥ
Instrumentalvivāsitayā vivāsitābhyām vivāsitābhiḥ
Dativevivāsitāyai vivāsitābhyām vivāsitābhyaḥ
Ablativevivāsitāyāḥ vivāsitābhyām vivāsitābhyaḥ
Genitivevivāsitāyāḥ vivāsitayoḥ vivāsitānām
Locativevivāsitāyām vivāsitayoḥ vivāsitāsu

Adverb -vivāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria